ध्यानं करणीयम्‌...

अयि सुहृदः, प्रेयांसः ध्यानशीलाः सज्जनाः ॥

शान्तिपूर्णं, स्वस्थम् आनन्दमयं च जीवनं सर्वेषाम्

अस्माकं लक्ष्यम्‌। तस्यैकैकं साधनं - ध्यानम्‌॥

नान्यः पन्था विद्यते अयनाय ।

चित्तवृत्तीनां उपरतिरेव ध्यानम्‌।

ध्यानात्‌शान्तिः निरन्तरा ॥

ध्यानाद्‌भवति स्वान्तं निश्र्चिन्तम्‌। विशोकं

भवति मानसम्‌। ध्यानमात्रं शान्ति साधनम्‌।

नान्यः पन्थाः विद्यते अयनाय ।


ध्यानं करणीयम्‌...

ध्यानं चरणीयम्‌

ध्यानं शरणम्‌मे...

ध्यानं करणीयम्‌॥2॥

ध्यानाज्‌ज्ञानम्‌

ज्ञानान्‌मोक्षः

ध्यानाद्‌ज्ञानं ज्ञानान्‌मोक्षः...

ध्यानं करणीयम्‌...

ध्यानं शरणं मे...

ध्यानं करणीयम्‌...


निमील्य नेत्रे

चिन्तां हित्वा

वशीकृत्य च श्वासान्‌

ध्यानं करणीयम्‌...


श्वासो गुरूः, श्वासः प्राणः

श्वासो जीवः, श्वासस्‌त्राणः


ध्यानं करणीयम्‌

श्वासं कलयद्‌

ध्यानं करणीयम्‌

आत्मा नित्यः आत्मा सत्यः

आत्मैवाहं जय जयतात्‌

ध्यानाज्‌जयः ध्यानान्‌यशः

ध्यानं करवामः

विजयं कलयेमः

भद्रं पश्येमः

ध्यानं करवामः

-------------

ध्यानं तन्वन्‌सत्यं शृण्वन्‌

मुक्तिं भजते ध्यायं ध्यायम्‌।

ध्यानाद्‌वरः ध्यानाद परः


ध्यानं करवाम

वरान्‌वृणुयाम मानस ।

पारं गच्छाम

ध्यानं करवाम ॥


समयः सर्वं समयः सिध्दिः

सहनं प्रगतिः

सहनं प्रकृतिः।

ध्यानात्‌समयः ध्यानात्‌सहनम्


ध्यानात्‌ज्ञानं ज्ञानात्‌भूतिः।

ध्यानं करवामिः

समयं दत्वािः

सहनं कृत्वािः

ध्यानं करवाम

-------------

हिंसा धर्मो हिंसा धर्मः = हिंसा अधर्मो अहिंसा धर्मः

हिंसां हित्वा हंसः सेव्यः

ध्यानाद्‌हंसः अहिंसा ध्यानात्‌।

ध्यानाद् धर्मः ध्यानाद् जीवः ॥


ध्यानं करवाम

धन्यं मन्याम जीवितं

धन्यं करवाम धन्यं करवाम॥


मांसाहारः पापाहारः

मांसाहारः पापंकरः

शाकाहारः शुध्दाहारः

शाकाहारः पुण्यकरः


मांसं त्यक्त्वा पापमकृत्वा

शाकं भुक्त्वा शुध्दा भूत्वा

ध्यानं करवाम...

-------------

वैद्यं पथ्यं दूरे कृत्वा

प्राणशक्तिं संचिनुम

श्वासशक्तिः आत्मशक्तिः

ध्यानशक्तिः प्राणशक्तिः

वैद्यं हित्वा रोगहीनाः

ध्यानं करवाम सम्यग्‌ध्यानं करवाम

-------------

ध्यानाद्‍भवति आत्मशक्तिः

ज्ञानाद्‌भवति दिव्यदृष्टिः

आत्मशक्तिः दिव्यदृष्टिः

ध्यानं करणीयम्‌


ध्यानमेव हि आत्मशक्तिः

ध्यानमेव हि दिव्यदृष्टिः

ध्यानं करणीयम्‌

ध्यानाद्‌ज्ञानं ज्ञानाद्‌मुक्तिः

ध्यानं करणीयम्‌

-------------

पापं रोगः पुण्यं भोगः

दानं धर्मः ज्ञानं मोक्षः

मोक्षं कांक्षेम

ध्यानं करवाम

-------------

परोपकारः पुण्याय

पापाय परपीडनम्‌

परोपकारः स्वापकारः

उपकारं करवाम

ध्यानं शिक्षामः

-------------

ध्यानं करवाम

ध्यानाद्‌ज्ञानं ज्ञानान्‌मुक्तिः

मुक्तिं कलयाम

ध्यानं करवाम

-------------

ध्यानं करणीयम्‌

सम्यक्‌...

ध्यानं करणीयम्

ध्यानं चरणीयम्‌

शरणं..

ध्यानं करणीयम्‌॥

No Copyright. Please spread the message of Anapanasati Meditation, Vegetarianism and Spiritual Science to the whole world.
Powered by PyramidEarth